Declension table of ?satīśvaraliṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | satīśvaraliṅgam | satīśvaraliṅge | satīśvaraliṅgāni |
Vocative | satīśvaraliṅga | satīśvaraliṅge | satīśvaraliṅgāni |
Accusative | satīśvaraliṅgam | satīśvaraliṅge | satīśvaraliṅgāni |
Instrumental | satīśvaraliṅgena | satīśvaraliṅgābhyām | satīśvaraliṅgaiḥ |
Dative | satīśvaraliṅgāya | satīśvaraliṅgābhyām | satīśvaraliṅgebhyaḥ |
Ablative | satīśvaraliṅgāt | satīśvaraliṅgābhyām | satīśvaraliṅgebhyaḥ |
Genitive | satīśvaraliṅgasya | satīśvaraliṅgayoḥ | satīśvaraliṅgānām |
Locative | satīśvaraliṅge | satīśvaraliṅgayoḥ | satīśvaraliṅgeṣu |