Declension table of ?satīśvara

Deva

NeuterSingularDualPlural
Nominativesatīśvaram satīśvare satīśvarāṇi
Vocativesatīśvara satīśvare satīśvarāṇi
Accusativesatīśvaram satīśvare satīśvarāṇi
Instrumentalsatīśvareṇa satīśvarābhyām satīśvaraiḥ
Dativesatīśvarāya satīśvarābhyām satīśvarebhyaḥ
Ablativesatīśvarāt satīśvarābhyām satīśvarebhyaḥ
Genitivesatīśvarasya satīśvarayoḥ satīśvarāṇām
Locativesatīśvare satīśvarayoḥ satīśvareṣu

Compound satīśvara -

Adverb -satīśvaram -satīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria