Declension table of ?satīya

Deva

NeuterSingularDualPlural
Nominativesatīyam satīye satīyāni
Vocativesatīya satīye satīyāni
Accusativesatīyam satīye satīyāni
Instrumentalsatīyena satīyābhyām satīyaiḥ
Dativesatīyāya satīyābhyām satīyebhyaḥ
Ablativesatīyāt satīyābhyām satīyebhyaḥ
Genitivesatīyasya satīyayoḥ satīyānām
Locativesatīye satīyayoḥ satīyeṣu

Compound satīya -

Adverb -satīyam -satīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria