Declension table of ?satīya

Deva

MasculineSingularDualPlural
Nominativesatīyaḥ satīyau satīyāḥ
Vocativesatīya satīyau satīyāḥ
Accusativesatīyam satīyau satīyān
Instrumentalsatīyena satīyābhyām satīyaiḥ satīyebhiḥ
Dativesatīyāya satīyābhyām satīyebhyaḥ
Ablativesatīyāt satīyābhyām satīyebhyaḥ
Genitivesatīyasya satīyayoḥ satīyānām
Locativesatīye satīyayoḥ satīyeṣu

Compound satīya -

Adverb -satīyam -satīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria