Declension table of ?satīputra

Deva

MasculineSingularDualPlural
Nominativesatīputraḥ satīputrau satīputrāḥ
Vocativesatīputra satīputrau satīputrāḥ
Accusativesatīputram satīputrau satīputrān
Instrumentalsatīputreṇa satīputrābhyām satīputraiḥ satīputrebhiḥ
Dativesatīputrāya satīputrābhyām satīputrebhyaḥ
Ablativesatīputrāt satīputrābhyām satīputrebhyaḥ
Genitivesatīputrasya satīputrayoḥ satīputrāṇām
Locativesatīputre satīputrayoḥ satīputreṣu

Compound satīputra -

Adverb -satīputram -satīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria