Declension table of ?satīpratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesatīpratiṣṭhā satīpratiṣṭhe satīpratiṣṭhāḥ
Vocativesatīpratiṣṭhe satīpratiṣṭhe satīpratiṣṭhāḥ
Accusativesatīpratiṣṭhām satīpratiṣṭhe satīpratiṣṭhāḥ
Instrumentalsatīpratiṣṭhayā satīpratiṣṭhābhyām satīpratiṣṭhābhiḥ
Dativesatīpratiṣṭhāyai satīpratiṣṭhābhyām satīpratiṣṭhābhyaḥ
Ablativesatīpratiṣṭhāyāḥ satīpratiṣṭhābhyām satīpratiṣṭhābhyaḥ
Genitivesatīpratiṣṭhāyāḥ satīpratiṣṭhayoḥ satīpratiṣṭhānām
Locativesatīpratiṣṭhāyām satīpratiṣṭhayoḥ satīpratiṣṭhāsu

Adverb -satīpratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria