Declension table of ?satīnasatvanā

Deva

FeminineSingularDualPlural
Nominativesatīnasatvanā satīnasatvane satīnasatvanāḥ
Vocativesatīnasatvane satīnasatvane satīnasatvanāḥ
Accusativesatīnasatvanām satīnasatvane satīnasatvanāḥ
Instrumentalsatīnasatvanayā satīnasatvanābhyām satīnasatvanābhiḥ
Dativesatīnasatvanāyai satīnasatvanābhyām satīnasatvanābhyaḥ
Ablativesatīnasatvanāyāḥ satīnasatvanābhyām satīnasatvanābhyaḥ
Genitivesatīnasatvanāyāḥ satīnasatvanayoḥ satīnasatvanānām
Locativesatīnasatvanāyām satīnasatvanayoḥ satīnasatvanāsu

Adverb -satīnasatvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria