Declension table of ?satīnasatvan

Deva

NeuterSingularDualPlural
Nominativesatīnasatva satīnasatvnī satīnasatvanī satīnasatvāni
Vocativesatīnasatvan satīnasatva satīnasatvnī satīnasatvanī satīnasatvāni
Accusativesatīnasatva satīnasatvnī satīnasatvanī satīnasatvāni
Instrumentalsatīnasatvanā satīnasatvabhyām satīnasatvabhiḥ
Dativesatīnasatvane satīnasatvabhyām satīnasatvabhyaḥ
Ablativesatīnasatvanaḥ satīnasatvabhyām satīnasatvabhyaḥ
Genitivesatīnasatvanaḥ satīnasatvanoḥ satīnasatvanām
Locativesatīnasatvani satīnasatvanoḥ satīnasatvasu

Compound satīnasatva -

Adverb -satīnasatva -satīnasatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria