Declension table of ?satīnasatvan

Deva

MasculineSingularDualPlural
Nominativesatīnasatvā satīnasatvānau satīnasatvānaḥ
Vocativesatīnasatvan satīnasatvānau satīnasatvānaḥ
Accusativesatīnasatvānam satīnasatvānau satīnasatvanaḥ
Instrumentalsatīnasatvanā satīnasatvabhyām satīnasatvabhiḥ
Dativesatīnasatvane satīnasatvabhyām satīnasatvabhyaḥ
Ablativesatīnasatvanaḥ satīnasatvabhyām satīnasatvabhyaḥ
Genitivesatīnasatvanaḥ satīnasatvanoḥ satīnasatvanām
Locativesatīnasatvani satīnasatvanoḥ satīnasatvasu

Compound satīnasatva -

Adverb -satīnasatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria