Declension table of ?satīlaka

Deva

MasculineSingularDualPlural
Nominativesatīlakaḥ satīlakau satīlakāḥ
Vocativesatīlaka satīlakau satīlakāḥ
Accusativesatīlakam satīlakau satīlakān
Instrumentalsatīlakena satīlakābhyām satīlakaiḥ satīlakebhiḥ
Dativesatīlakāya satīlakābhyām satīlakebhyaḥ
Ablativesatīlakāt satīlakābhyām satīlakebhyaḥ
Genitivesatīlakasya satīlakayoḥ satīlakānām
Locativesatīlake satīlakayoḥ satīlakeṣu

Compound satīlaka -

Adverb -satīlakam -satīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria