Declension table of ?satīlā

Deva

FeminineSingularDualPlural
Nominativesatīlā satīle satīlāḥ
Vocativesatīle satīle satīlāḥ
Accusativesatīlām satīle satīlāḥ
Instrumentalsatīlayā satīlābhyām satīlābhiḥ
Dativesatīlāyai satīlābhyām satīlābhyaḥ
Ablativesatīlāyāḥ satīlābhyām satīlābhyaḥ
Genitivesatīlāyāḥ satīlayoḥ satīlānām
Locativesatīlāyām satīlayoḥ satīlāsu

Adverb -satīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria