Declension table of satī

Deva

FeminineSingularDualPlural
Nominativesatī satyau satyaḥ
Vocativesati satyau satyaḥ
Accusativesatīm satyau satīḥ
Instrumentalsatyā satībhyām satībhiḥ
Dativesatyai satībhyām satībhyaḥ
Ablativesatyāḥ satībhyām satībhyaḥ
Genitivesatyāḥ satyoḥ satīnām
Locativesatyām satyoḥ satīṣu

Compound sati - satī -

Adverb -sati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria