Declension table of ?sathūtkāra

Deva

MasculineSingularDualPlural
Nominativesathūtkāraḥ sathūtkārau sathūtkārāḥ
Vocativesathūtkāra sathūtkārau sathūtkārāḥ
Accusativesathūtkāram sathūtkārau sathūtkārān
Instrumentalsathūtkāreṇa sathūtkārābhyām sathūtkāraiḥ sathūtkārebhiḥ
Dativesathūtkārāya sathūtkārābhyām sathūtkārebhyaḥ
Ablativesathūtkārāt sathūtkārābhyām sathūtkārebhyaḥ
Genitivesathūtkārasya sathūtkārayoḥ sathūtkārāṇām
Locativesathūtkāre sathūtkārayoḥ sathūtkāreṣu

Compound sathūtkāra -

Adverb -sathūtkāram -sathūtkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria