Declension table of ?satattvaratnamālāvyākhyāna

Deva

NeuterSingularDualPlural
Nominativesatattvaratnamālāvyākhyānam satattvaratnamālāvyākhyāne satattvaratnamālāvyākhyānāni
Vocativesatattvaratnamālāvyākhyāna satattvaratnamālāvyākhyāne satattvaratnamālāvyākhyānāni
Accusativesatattvaratnamālāvyākhyānam satattvaratnamālāvyākhyāne satattvaratnamālāvyākhyānāni
Instrumentalsatattvaratnamālāvyākhyānena satattvaratnamālāvyākhyānābhyām satattvaratnamālāvyākhyānaiḥ
Dativesatattvaratnamālāvyākhyānāya satattvaratnamālāvyākhyānābhyām satattvaratnamālāvyākhyānebhyaḥ
Ablativesatattvaratnamālāvyākhyānāt satattvaratnamālāvyākhyānābhyām satattvaratnamālāvyākhyānebhyaḥ
Genitivesatattvaratnamālāvyākhyānasya satattvaratnamālāvyākhyānayoḥ satattvaratnamālāvyākhyānānām
Locativesatattvaratnamālāvyākhyāne satattvaratnamālāvyākhyānayoḥ satattvaratnamālāvyākhyāneṣu

Compound satattvaratnamālāvyākhyāna -

Adverb -satattvaratnamālāvyākhyānam -satattvaratnamālāvyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria