Declension table of ?satatotthita

Deva

NeuterSingularDualPlural
Nominativesatatotthitam satatotthite satatotthitāni
Vocativesatatotthita satatotthite satatotthitāni
Accusativesatatotthitam satatotthite satatotthitāni
Instrumentalsatatotthitena satatotthitābhyām satatotthitaiḥ
Dativesatatotthitāya satatotthitābhyām satatotthitebhyaḥ
Ablativesatatotthitāt satatotthitābhyām satatotthitebhyaḥ
Genitivesatatotthitasya satatotthitayoḥ satatotthitānām
Locativesatatotthite satatotthitayoḥ satatotthiteṣu

Compound satatotthita -

Adverb -satatotthitam -satatotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria