Declension table of ?satatotthita

Deva

MasculineSingularDualPlural
Nominativesatatotthitaḥ satatotthitau satatotthitāḥ
Vocativesatatotthita satatotthitau satatotthitāḥ
Accusativesatatotthitam satatotthitau satatotthitān
Instrumentalsatatotthitena satatotthitābhyām satatotthitaiḥ satatotthitebhiḥ
Dativesatatotthitāya satatotthitābhyām satatotthitebhyaḥ
Ablativesatatotthitāt satatotthitābhyām satatotthitebhyaḥ
Genitivesatatotthitasya satatotthitayoḥ satatotthitānām
Locativesatatotthite satatotthitayoḥ satatotthiteṣu

Compound satatotthita -

Adverb -satatotthitam -satatotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria