Declension table of ?satati

Deva

NeuterSingularDualPlural
Nominativesatati satatinī satatīni
Vocativesatati satatinī satatīni
Accusativesatati satatinī satatīni
Instrumentalsatatinā satatibhyām satatibhiḥ
Dativesatatine satatibhyām satatibhyaḥ
Ablativesatatinaḥ satatibhyām satatibhyaḥ
Genitivesatatinaḥ satatinoḥ satatīnām
Locativesatatini satatinoḥ satatiṣu

Compound satati -

Adverb -satati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria