Declension table of ?satataśāstriṇī

Deva

FeminineSingularDualPlural
Nominativesatataśāstriṇī satataśāstriṇyau satataśāstriṇyaḥ
Vocativesatataśāstriṇi satataśāstriṇyau satataśāstriṇyaḥ
Accusativesatataśāstriṇīm satataśāstriṇyau satataśāstriṇīḥ
Instrumentalsatataśāstriṇyā satataśāstriṇībhyām satataśāstriṇībhiḥ
Dativesatataśāstriṇyai satataśāstriṇībhyām satataśāstriṇībhyaḥ
Ablativesatataśāstriṇyāḥ satataśāstriṇībhyām satataśāstriṇībhyaḥ
Genitivesatataśāstriṇyāḥ satataśāstriṇyoḥ satataśāstriṇīnām
Locativesatataśāstriṇyām satataśāstriṇyoḥ satataśāstriṇīṣu

Compound satataśāstriṇi - satataśāstriṇī -

Adverb -satataśāstriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria