Declension table of ?satatayāyinī

Deva

FeminineSingularDualPlural
Nominativesatatayāyinī satatayāyinyau satatayāyinyaḥ
Vocativesatatayāyini satatayāyinyau satatayāyinyaḥ
Accusativesatatayāyinīm satatayāyinyau satatayāyinīḥ
Instrumentalsatatayāyinyā satatayāyinībhyām satatayāyinībhiḥ
Dativesatatayāyinyai satatayāyinībhyām satatayāyinībhyaḥ
Ablativesatatayāyinyāḥ satatayāyinībhyām satatayāyinībhyaḥ
Genitivesatatayāyinyāḥ satatayāyinyoḥ satatayāyinīnām
Locativesatatayāyinyām satatayāyinyoḥ satatayāyinīṣu

Compound satatayāyini - satatayāyinī -

Adverb -satatayāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria