Declension table of ?satatayāyin

Deva

NeuterSingularDualPlural
Nominativesatatayāyi satatayāyinī satatayāyīni
Vocativesatatayāyin satatayāyi satatayāyinī satatayāyīni
Accusativesatatayāyi satatayāyinī satatayāyīni
Instrumentalsatatayāyinā satatayāyibhyām satatayāyibhiḥ
Dativesatatayāyine satatayāyibhyām satatayāyibhyaḥ
Ablativesatatayāyinaḥ satatayāyibhyām satatayāyibhyaḥ
Genitivesatatayāyinaḥ satatayāyinoḥ satatayāyinām
Locativesatatayāyini satatayāyinoḥ satatayāyiṣu

Compound satatayāyi -

Adverb -satatayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria