Declension table of ?satatasamitābhiyukta

Deva

MasculineSingularDualPlural
Nominativesatatasamitābhiyuktaḥ satatasamitābhiyuktau satatasamitābhiyuktāḥ
Vocativesatatasamitābhiyukta satatasamitābhiyuktau satatasamitābhiyuktāḥ
Accusativesatatasamitābhiyuktam satatasamitābhiyuktau satatasamitābhiyuktān
Instrumentalsatatasamitābhiyuktena satatasamitābhiyuktābhyām satatasamitābhiyuktaiḥ satatasamitābhiyuktebhiḥ
Dativesatatasamitābhiyuktāya satatasamitābhiyuktābhyām satatasamitābhiyuktebhyaḥ
Ablativesatatasamitābhiyuktāt satatasamitābhiyuktābhyām satatasamitābhiyuktebhyaḥ
Genitivesatatasamitābhiyuktasya satatasamitābhiyuktayoḥ satatasamitābhiyuktānām
Locativesatatasamitābhiyukte satatasamitābhiyuktayoḥ satatasamitābhiyukteṣu

Compound satatasamitābhiyukta -

Adverb -satatasamitābhiyuktam -satatasamitābhiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria