Declension table of ?satatamānasa

Deva

NeuterSingularDualPlural
Nominativesatatamānasam satatamānase satatamānasāni
Vocativesatatamānasa satatamānase satatamānasāni
Accusativesatatamānasam satatamānase satatamānasāni
Instrumentalsatatamānasena satatamānasābhyām satatamānasaiḥ
Dativesatatamānasāya satatamānasābhyām satatamānasebhyaḥ
Ablativesatatamānasāt satatamānasābhyām satatamānasebhyaḥ
Genitivesatatamānasasya satatamānasayoḥ satatamānasānām
Locativesatatamānase satatamānasayoḥ satatamānaseṣu

Compound satatamānasa -

Adverb -satatamānasam -satatamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria