Declension table of ?satatakā

Deva

FeminineSingularDualPlural
Nominativesatatakā satatake satatakāḥ
Vocativesatatake satatake satatakāḥ
Accusativesatatakām satatake satatakāḥ
Instrumentalsatatakayā satatakābhyām satatakābhiḥ
Dativesatatakāyai satatakābhyām satatakābhyaḥ
Ablativesatatakāyāḥ satatakābhyām satatakābhyaḥ
Genitivesatatakāyāḥ satatakayoḥ satatakānām
Locativesatatakāyām satatakayoḥ satatakāsu

Adverb -satatakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria