Declension table of ?satataka

Deva

NeuterSingularDualPlural
Nominativesatatakam satatake satatakāni
Vocativesatataka satatake satatakāni
Accusativesatatakam satatake satatakāni
Instrumentalsatatakena satatakābhyām satatakaiḥ
Dativesatatakāya satatakābhyām satatakebhyaḥ
Ablativesatatakāt satatakābhyām satatakebhyaḥ
Genitivesatatakasya satatakayoḥ satatakānām
Locativesatatake satatakayoḥ satatakeṣu

Compound satataka -

Adverb -satatakam -satatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria