Declension table of ?satatajvara

Deva

NeuterSingularDualPlural
Nominativesatatajvaram satatajvare satatajvarāṇi
Vocativesatatajvara satatajvare satatajvarāṇi
Accusativesatatajvaram satatajvare satatajvarāṇi
Instrumentalsatatajvareṇa satatajvarābhyām satatajvaraiḥ
Dativesatatajvarāya satatajvarābhyām satatajvarebhyaḥ
Ablativesatatajvarāt satatajvarābhyām satatajvarebhyaḥ
Genitivesatatajvarasya satatajvarayoḥ satatajvarāṇām
Locativesatatajvare satatajvarayoḥ satatajvareṣu

Compound satatajvara -

Adverb -satatajvaram -satatajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria