Declension table of ?satatagati

Deva

MasculineSingularDualPlural
Nominativesatatagatiḥ satatagatī satatagatayaḥ
Vocativesatatagate satatagatī satatagatayaḥ
Accusativesatatagatim satatagatī satatagatīn
Instrumentalsatatagatinā satatagatibhyām satatagatibhiḥ
Dativesatatagataye satatagatibhyām satatagatibhyaḥ
Ablativesatatagateḥ satatagatibhyām satatagatibhyaḥ
Genitivesatatagateḥ satatagatyoḥ satatagatīnām
Locativesatatagatau satatagatyoḥ satatagatiṣu

Compound satatagati -

Adverb -satatagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria