Declension table of ?satatadhṛti_ā

Deva

FeminineSingularDualPlural
Nominativesatatadhṛti_ā satatadhṛti_e satatadhṛti_āḥ
Vocativesatatadhṛti_e satatadhṛti_e satatadhṛti_āḥ
Accusativesatatadhṛti_ām satatadhṛti_e satatadhṛti_āḥ
Instrumentalsatatadhṛti_ayā satatadhṛti_ābhyām satatadhṛti_ābhiḥ
Dativesatatadhṛti_āyai satatadhṛti_ābhyām satatadhṛti_ābhyaḥ
Ablativesatatadhṛti_āyāḥ satatadhṛti_ābhyām satatadhṛti_ābhyaḥ
Genitivesatatadhṛti_āyāḥ satatadhṛti_ayoḥ satatadhṛti_ānām
Locativesatatadhṛti_āyām satatadhṛti_ayoḥ satatadhṛti_āsu

Adverb -satatadhṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria