Declension table of ?satatadhṛti

Deva

NeuterSingularDualPlural
Nominativesatatadhṛti satatadhṛtinī satatadhṛtīni
Vocativesatatadhṛti satatadhṛtinī satatadhṛtīni
Accusativesatatadhṛti satatadhṛtinī satatadhṛtīni
Instrumentalsatatadhṛtinā satatadhṛtibhyām satatadhṛtibhiḥ
Dativesatatadhṛtine satatadhṛtibhyām satatadhṛtibhyaḥ
Ablativesatatadhṛtinaḥ satatadhṛtibhyām satatadhṛtibhyaḥ
Genitivesatatadhṛtinaḥ satatadhṛtinoḥ satatadhṛtīnām
Locativesatatadhṛtini satatadhṛtinoḥ satatadhṛtiṣu

Compound satatadhṛti -

Adverb -satatadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria