Declension table of satata

Deva

NeuterSingularDualPlural
Nominativesatatam satate satatāni
Vocativesatata satate satatāni
Accusativesatatam satate satatāni
Instrumentalsatatena satatābhyām satataiḥ
Dativesatatāya satatābhyām satatebhyaḥ
Ablativesatatāt satatābhyām satatebhyaḥ
Genitivesatatasya satatayoḥ satatānām
Locativesatate satatayoḥ satateṣu

Compound satata -

Adverb -satatam -satatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria