Declension table of satata

Deva

MasculineSingularDualPlural
Nominativesatataḥ satatau satatāḥ
Vocativesatata satatau satatāḥ
Accusativesatatam satatau satatān
Instrumentalsatatena satatābhyām satataiḥ satatebhiḥ
Dativesatatāya satatābhyām satatebhyaḥ
Ablativesatatāt satatābhyām satatebhyaḥ
Genitivesatatasya satatayoḥ satatānām
Locativesatate satatayoḥ satateṣu

Compound satata -

Adverb -satatam -satatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria