Declension table of satarka

Deva

MasculineSingularDualPlural
Nominativesatarkaḥ satarkau satarkāḥ
Vocativesatarka satarkau satarkāḥ
Accusativesatarkam satarkau satarkān
Instrumentalsatarkeṇa satarkābhyām satarkaiḥ satarkebhiḥ
Dativesatarkāya satarkābhyām satarkebhyaḥ
Ablativesatarkāt satarkābhyām satarkebhyaḥ
Genitivesatarkasya satarkayoḥ satarkāṇām
Locativesatarke satarkayoḥ satarkeṣu

Compound satarka -

Adverb -satarkam -satarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria