Declension table of ?satarṣa

Deva

NeuterSingularDualPlural
Nominativesatarṣam satarṣe satarṣāṇi
Vocativesatarṣa satarṣe satarṣāṇi
Accusativesatarṣam satarṣe satarṣāṇi
Instrumentalsatarṣeṇa satarṣābhyām satarṣaiḥ
Dativesatarṣāya satarṣābhyām satarṣebhyaḥ
Ablativesatarṣāt satarṣābhyām satarṣebhyaḥ
Genitivesatarṣasya satarṣayoḥ satarṣāṇām
Locativesatarṣe satarṣayoḥ satarṣeṣu

Compound satarṣa -

Adverb -satarṣam -satarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria