Declension table of ?satarṣa

Deva

MasculineSingularDualPlural
Nominativesatarṣaḥ satarṣau satarṣāḥ
Vocativesatarṣa satarṣau satarṣāḥ
Accusativesatarṣam satarṣau satarṣān
Instrumentalsatarṣeṇa satarṣābhyām satarṣaiḥ satarṣebhiḥ
Dativesatarṣāya satarṣābhyām satarṣebhyaḥ
Ablativesatarṣāt satarṣābhyām satarṣebhyaḥ
Genitivesatarṣasya satarṣayoḥ satarṣāṇām
Locativesatarṣe satarṣayoḥ satarṣeṣu

Compound satarṣa -

Adverb -satarṣam -satarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria