Declension table of ?satamaska

Deva

NeuterSingularDualPlural
Nominativesatamaskam satamaske satamaskāni
Vocativesatamaska satamaske satamaskāni
Accusativesatamaskam satamaske satamaskāni
Instrumentalsatamaskena satamaskābhyām satamaskaiḥ
Dativesatamaskāya satamaskābhyām satamaskebhyaḥ
Ablativesatamaskāt satamaskābhyām satamaskebhyaḥ
Genitivesatamaskasya satamaskayoḥ satamaskānām
Locativesatamaske satamaskayoḥ satamaskeṣu

Compound satamaska -

Adverb -satamaskam -satamaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria