Declension table of ?satamaska

Deva

MasculineSingularDualPlural
Nominativesatamaskaḥ satamaskau satamaskāḥ
Vocativesatamaska satamaskau satamaskāḥ
Accusativesatamaskam satamaskau satamaskān
Instrumentalsatamaskena satamaskābhyām satamaskaiḥ satamaskebhiḥ
Dativesatamaskāya satamaskābhyām satamaskebhyaḥ
Ablativesatamaskāt satamaskābhyām satamaskebhyaḥ
Genitivesatamaskasya satamaskayoḥ satamaskānām
Locativesatamaske satamaskayoḥ satamaskeṣu

Compound satamaska -

Adverb -satamaskam -satamaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria