Declension table of ?satala

Deva

NeuterSingularDualPlural
Nominativesatalam satale satalāni
Vocativesatala satale satalāni
Accusativesatalam satale satalāni
Instrumentalsatalena satalābhyām satalaiḥ
Dativesatalāya satalābhyām satalebhyaḥ
Ablativesatalāt satalābhyām satalebhyaḥ
Genitivesatalasya satalayoḥ satalānām
Locativesatale satalayoḥ sataleṣu

Compound satala -

Adverb -satalam -satalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria