Declension table of ?satakṣan

Deva

NeuterSingularDualPlural
Nominativesatakṣa satakṣṇī satakṣaṇī satakṣāṇi
Vocativesatakṣan satakṣa satakṣṇī satakṣaṇī satakṣāṇi
Accusativesatakṣa satakṣṇī satakṣaṇī satakṣāṇi
Instrumentalsatakṣṇā satakṣabhyām satakṣabhiḥ
Dativesatakṣṇe satakṣabhyām satakṣabhyaḥ
Ablativesatakṣṇaḥ satakṣabhyām satakṣabhyaḥ
Genitivesatakṣṇaḥ satakṣṇoḥ satakṣṇām
Locativesatakṣṇi satakṣaṇi satakṣṇoḥ satakṣasu

Compound satakṣa -

Adverb -satakṣa -satakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria