Declension table of ?satāra

Deva

NeuterSingularDualPlural
Nominativesatāram satāre satārāṇi
Vocativesatāra satāre satārāṇi
Accusativesatāram satāre satārāṇi
Instrumentalsatāreṇa satārābhyām satāraiḥ
Dativesatārāya satārābhyām satārebhyaḥ
Ablativesatārāt satārābhyām satārebhyaḥ
Genitivesatārasya satārayoḥ satārāṇām
Locativesatāre satārayoḥ satāreṣu

Compound satāra -

Adverb -satāram -satārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria