Declension table of ?satāpa

Deva

NeuterSingularDualPlural
Nominativesatāpam satāpe satāpāni
Vocativesatāpa satāpe satāpāni
Accusativesatāpam satāpe satāpāni
Instrumentalsatāpena satāpābhyām satāpaiḥ
Dativesatāpāya satāpābhyām satāpebhyaḥ
Ablativesatāpāt satāpābhyām satāpebhyaḥ
Genitivesatāpasya satāpayoḥ satāpānām
Locativesatāpe satāpayoḥ satāpeṣu

Compound satāpa -

Adverb -satāpam -satāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria