Declension table of ?satālavṛnta

Deva

NeuterSingularDualPlural
Nominativesatālavṛntam satālavṛnte satālavṛntāni
Vocativesatālavṛnta satālavṛnte satālavṛntāni
Accusativesatālavṛntam satālavṛnte satālavṛntāni
Instrumentalsatālavṛntena satālavṛntābhyām satālavṛntaiḥ
Dativesatālavṛntāya satālavṛntābhyām satālavṛntebhyaḥ
Ablativesatālavṛntāt satālavṛntābhyām satālavṛntebhyaḥ
Genitivesatālavṛntasya satālavṛntayoḥ satālavṛntānām
Locativesatālavṛnte satālavṛntayoḥ satālavṛnteṣu

Compound satālavṛnta -

Adverb -satālavṛntam -satālavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria