Declension table of ?satālavṛnta

Deva

MasculineSingularDualPlural
Nominativesatālavṛntaḥ satālavṛntau satālavṛntāḥ
Vocativesatālavṛnta satālavṛntau satālavṛntāḥ
Accusativesatālavṛntam satālavṛntau satālavṛntān
Instrumentalsatālavṛntena satālavṛntābhyām satālavṛntaiḥ satālavṛntebhiḥ
Dativesatālavṛntāya satālavṛntābhyām satālavṛntebhyaḥ
Ablativesatālavṛntāt satālavṛntābhyām satālavṛntebhyaḥ
Genitivesatālavṛntasya satālavṛntayoḥ satālavṛntānām
Locativesatālavṛnte satālavṛntayoḥ satālavṛnteṣu

Compound satālavṛnta -

Adverb -satālavṛntam -satālavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria