Declension table of ?satṛṣṇa

Deva

NeuterSingularDualPlural
Nominativesatṛṣṇam satṛṣṇe satṛṣṇāni
Vocativesatṛṣṇa satṛṣṇe satṛṣṇāni
Accusativesatṛṣṇam satṛṣṇe satṛṣṇāni
Instrumentalsatṛṣṇena satṛṣṇābhyām satṛṣṇaiḥ
Dativesatṛṣṇāya satṛṣṇābhyām satṛṣṇebhyaḥ
Ablativesatṛṣṇāt satṛṣṇābhyām satṛṣṇebhyaḥ
Genitivesatṛṣṇasya satṛṣṇayoḥ satṛṣṇānām
Locativesatṛṣṇe satṛṣṇayoḥ satṛṣṇeṣu

Compound satṛṣṇa -

Adverb -satṛṣṇam -satṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria