Declension table of ?satṛṣṇa

Deva

MasculineSingularDualPlural
Nominativesatṛṣṇaḥ satṛṣṇau satṛṣṇāḥ
Vocativesatṛṣṇa satṛṣṇau satṛṣṇāḥ
Accusativesatṛṣṇam satṛṣṇau satṛṣṇān
Instrumentalsatṛṣṇena satṛṣṇābhyām satṛṣṇaiḥ satṛṣṇebhiḥ
Dativesatṛṣṇāya satṛṣṇābhyām satṛṣṇebhyaḥ
Ablativesatṛṣṇāt satṛṣṇābhyām satṛṣṇebhyaḥ
Genitivesatṛṣṇasya satṛṣṇayoḥ satṛṣṇānām
Locativesatṛṣṇe satṛṣṇayoḥ satṛṣṇeṣu

Compound satṛṣṇa -

Adverb -satṛṣṇam -satṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria