Declension table of satṛṇābhyavahārin

Deva

MasculineSingularDualPlural
Nominativesatṛṇābhyavahārī satṛṇābhyavahāriṇau satṛṇābhyavahāriṇaḥ
Vocativesatṛṇābhyavahārin satṛṇābhyavahāriṇau satṛṇābhyavahāriṇaḥ
Accusativesatṛṇābhyavahāriṇam satṛṇābhyavahāriṇau satṛṇābhyavahāriṇaḥ
Instrumentalsatṛṇābhyavahāriṇā satṛṇābhyavahāribhyām satṛṇābhyavahāribhiḥ
Dativesatṛṇābhyavahāriṇe satṛṇābhyavahāribhyām satṛṇābhyavahāribhyaḥ
Ablativesatṛṇābhyavahāriṇaḥ satṛṇābhyavahāribhyām satṛṇābhyavahāribhyaḥ
Genitivesatṛṇābhyavahāriṇaḥ satṛṇābhyavahāriṇoḥ satṛṇābhyavahāriṇām
Locativesatṛṇābhyavahāriṇi satṛṇābhyavahāriṇoḥ satṛṇābhyavahāriṣu

Compound satṛṇābhyavahāri -

Adverb -satṛṇābhyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria