Declension table of satṛṇa

Deva

NeuterSingularDualPlural
Nominativesatṛṇam satṛṇe satṛṇāni
Vocativesatṛṇa satṛṇe satṛṇāni
Accusativesatṛṇam satṛṇe satṛṇāni
Instrumentalsatṛṇena satṛṇābhyām satṛṇaiḥ
Dativesatṛṇāya satṛṇābhyām satṛṇebhyaḥ
Ablativesatṛṇāt satṛṇābhyām satṛṇebhyaḥ
Genitivesatṛṇasya satṛṇayoḥ satṛṇānām
Locativesatṛṇe satṛṇayoḥ satṛṇeṣu

Compound satṛṇa -

Adverb -satṛṇam -satṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria