Declension table of ?sasyarakṣaka

Deva

MasculineSingularDualPlural
Nominativesasyarakṣakaḥ sasyarakṣakau sasyarakṣakāḥ
Vocativesasyarakṣaka sasyarakṣakau sasyarakṣakāḥ
Accusativesasyarakṣakam sasyarakṣakau sasyarakṣakān
Instrumentalsasyarakṣakeṇa sasyarakṣakābhyām sasyarakṣakaiḥ sasyarakṣakebhiḥ
Dativesasyarakṣakāya sasyarakṣakābhyām sasyarakṣakebhyaḥ
Ablativesasyarakṣakāt sasyarakṣakābhyām sasyarakṣakebhyaḥ
Genitivesasyarakṣakasya sasyarakṣakayoḥ sasyarakṣakāṇām
Locativesasyarakṣake sasyarakṣakayoḥ sasyarakṣakeṣu

Compound sasyarakṣaka -

Adverb -sasyarakṣakam -sasyarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria