Declension table of ?sasyapravṛddhi

Deva

FeminineSingularDualPlural
Nominativesasyapravṛddhiḥ sasyapravṛddhī sasyapravṛddhayaḥ
Vocativesasyapravṛddhe sasyapravṛddhī sasyapravṛddhayaḥ
Accusativesasyapravṛddhim sasyapravṛddhī sasyapravṛddhīḥ
Instrumentalsasyapravṛddhyā sasyapravṛddhibhyām sasyapravṛddhibhiḥ
Dativesasyapravṛddhyai sasyapravṛddhaye sasyapravṛddhibhyām sasyapravṛddhibhyaḥ
Ablativesasyapravṛddhyāḥ sasyapravṛddheḥ sasyapravṛddhibhyām sasyapravṛddhibhyaḥ
Genitivesasyapravṛddhyāḥ sasyapravṛddheḥ sasyapravṛddhyoḥ sasyapravṛddhīnām
Locativesasyapravṛddhyām sasyapravṛddhau sasyapravṛddhyoḥ sasyapravṛddhiṣu

Compound sasyapravṛddhi -

Adverb -sasyapravṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria