Declension table of ?sasyānanda

Deva

MasculineSingularDualPlural
Nominativesasyānandaḥ sasyānandau sasyānandāḥ
Vocativesasyānanda sasyānandau sasyānandāḥ
Accusativesasyānandam sasyānandau sasyānandān
Instrumentalsasyānandena sasyānandābhyām sasyānandaiḥ sasyānandebhiḥ
Dativesasyānandāya sasyānandābhyām sasyānandebhyaḥ
Ablativesasyānandāt sasyānandābhyām sasyānandebhyaḥ
Genitivesasyānandasya sasyānandayoḥ sasyānandānām
Locativesasyānande sasyānandayoḥ sasyānandeṣu

Compound sasyānanda -

Adverb -sasyānandam -sasyānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria