Declension table of ?sasvedā

Deva

FeminineSingularDualPlural
Nominativesasvedā sasvede sasvedāḥ
Vocativesasvede sasvede sasvedāḥ
Accusativesasvedām sasvede sasvedāḥ
Instrumentalsasvedayā sasvedābhyām sasvedābhiḥ
Dativesasvedāyai sasvedābhyām sasvedābhyaḥ
Ablativesasvedāyāḥ sasvedābhyām sasvedābhyaḥ
Genitivesasvedāyāḥ sasvedayoḥ sasvedānām
Locativesasvedāyām sasvedayoḥ sasvedāsu

Adverb -sasvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria