Declension table of ?sasveda

Deva

MasculineSingularDualPlural
Nominativesasvedaḥ sasvedau sasvedāḥ
Vocativesasveda sasvedau sasvedāḥ
Accusativesasvedam sasvedau sasvedān
Instrumentalsasvedena sasvedābhyām sasvedaiḥ sasvedebhiḥ
Dativesasvedāya sasvedābhyām sasvedebhyaḥ
Ablativesasvedāt sasvedābhyām sasvedebhyaḥ
Genitivesasvedasya sasvedayoḥ sasvedānām
Locativesasvede sasvedayoḥ sasvedeṣu

Compound sasveda -

Adverb -sasvedam -sasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria